A 1362-12 Bālabodha
Manuscript culture infobox
Filmed in: A 1362/12
Title: Bālabodha
Dimensions: 27.8 x 13.2 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1852
Acc No.: NAK 5/5779
Remarks:
Reel No. A 1362/12
Inventory No. 90969
Title Bālabodha
Remarks
Author Muṃjāditya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.8 x 13.2 cm
Binding Hole(s)
Folios 10
Lines per Page 14
Foliation figures on the verso; in the upper left-hand margin under the abbreviation bā. and in the lower right-hand margin under the word rāma
Scribe Lālārāma Kṛṣṇadāsa
Date of Copying VS 1852
Place of Copying Śāhāraṇapura
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5779
Manuscript Features
Excerpts
Beginning
|| ❖ śrīgaṇeśāya namaḥ ||
vighne⟨s⟩[ś]varaṃ namaskṛtya devīṃ caiva sarasvatīṃ ||
guruṃ ca devatānāṃ ca prasādād uddhato ma(yā) || 1 ||
nānāśāstraṃ samuddhṛtya kriyate bālabodhaka⟨ṃ⟩[ḥ] ||
muṃ(jā)dityena vipreṇa śiṣyārthe sārasasaṃgrahaḥ || 2 ||
viduṣāṃ brāhmaṇanāṃ ca gaṇakānāṃ tathaiva ca
eteṣāṃ karalagno ʼsmi bālabodhaṃ ca vistaret || 3 ||
idayācalaparyaṃta astacalamahīm imāṃ
vikhyāto bālaṣodho ʼyaṃ muṃjādityena kārayet || 4 || (fol. 1v1–4)
End
ketunā jāyate duḥkhaṃ ⟨saṃ⟩proktaṃ dina⟨ṃ⟩daśaphalaṃ
pra⟨s⟩[ś]nākṣarāṃ †karu(ṭ)†saṃyuktaṃ saptabhir bhāgam āharet ||<ref> pāda c is hyper metrical</ref>
ā(!)sti nāsti nṛtaṃ lābhaṃ kalyāṇakīrttināśanaṃ
tripuṣkarāṇi ca vakṣyāmi sadyaṃ pratyayakārakaṃ || (fol. 10v8–10)
<references/>
Colophon
iti śrīmuṃjādityena viracitā ‥ ‥ ‥ ‥ ‥ ‥ ‥ bālabodhākhya[ḥ] samāptaḥ || (śubha)m astu || saṃvat 1852 māśottamāse (!) aśva(!)namāse kṛṣṇā(!)pakṣe ca⟪r⟫turdaśyāṃ vāra ādityavārānitāyām idaṃ pustakaṃ jaikaraṇadāśaśāhāraṇapuramadhye lālārāmakṛṣṇadāsakṣatriyā(!)dvārā paṭhanārthaṃ jaikaraṇadāśa śubham astu śrīrāmāya namaḥ ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā
yadi śuddham a[śu]ddhaṃ vā mama dośo(!) na dīyate || 1 ||
śī(!)vāya namaḥ 22 || (fol. 10v10–13)
Microfilm Details
Reel No. A 1362/12
Date of Filming 12-04-1989
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 14-07-2011
Bibliography